B 322-4 Vidagdhavallabhā on Vāsavadattā

Manuscript culture infobox

Filmed in: B 322/4
Title: Vāsavadattā
Dimensions: 25.8 x 11.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:

Reel No. B 322/4

Inventory No. 85574

Title Vidagdhavallabhā

Remarks This is the commentary on the basic text Vāsavadattā

Author Jagaddhara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 11.5 cm

Binding Hole

Folios 43

Lines per Folio 11–17

Foliation figures in the upper left-hand margin of the verso respectively under the word śrī.rāma and the abbreviation ko.tī and lower right-hand margin of the verso under the word śubhm

Place of Deposit NAK

Accession No. 5/1340

Manuscript Features

Numbers 22 and 31 do not appear but the text is not lost.

The text has been written by different hands.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā gurūn guṇagurūn avalokya ṭīkā
viśvādikośanivahān suvicārya buddhyā ||
śrīmān jagaddhara imāṃ vitanoti ṭīkāṃ
†gūḍhārthabodha(2)navidhir bharatādivijñāḥ† || 1 ||

iha khalu niṣpratyūham īhitaphalaprāptyarthī kavikulakumudabaṃdhuḥ || subaṃdhur vāgadhidevatākīrttanarūpaṃ maṃga[[la]]m ādau niba(3)dhnāti. karabadaretyādi || sarasvatī vāgadhidevatā jayati. || utkarṣeṇa varddhatāṃ || kīdṛśī | devī devanaṃ devaḥ || divu krīḍāyāṃ ? bhāve ghañ tadyogād arśa(4)ādyac || tato gaurādiṅīṣ | tena kāṃtīmatīty arthaḥ || (fol. 1v1–4)

End

tato vāsudevena tanmātrikuṃtīdvāreṇa (!) †bhyarthavāṇe† gṛhīte. |
viklavāṃgo vyākulitajanapada(43r1)viśeṣaḥ. san śaktiṃ mumoca. | rājase | tatas tasya śaktyabhāve rakṣaṇāyogyatvāt | aṃgā vyākulā eva. | puram iti |
pāṭalipura(2)nagaraṃ (!) hṛdayena ciṃtayan |
†vāsavadattayā makaraṃdena saha gatvā tayā sahāsāṃcakāreti (!) † ||
iti vāsavadattābhidhānākhyāyikāsaṃ(3)pūrṇatām agāt ||    || ❁ ||    || (fol. 42v13–43r3)

Colophon

iti śrīvidagdhavallabhā nāma vāsavadattāvyākhyā⟪yikāsaṃpūrṇatā.⟫napaṃjikā samāptā. (4) śubham ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    || sssssss || ❁ sssssss ||    ||    || (fol. 43r3–4)

Microfilm Details

Reel No. B 322/4

Date of Filming 14-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 21-04-2005